Sezione 14 – La preghiera della moglie di Indra
शल्य उवाच ।
अथैनां रुपिणीं साध्वीमुपातिष्ठदुपश्रुतिः ।
तां वयोरूपसंपन्नां दृष्ट्वा देवीमुपस्थिताम् ॥१॥
śalya uvāca |
athaināṃ rupiṇīṃ sādhvīm upātiṣṭhad upaśrutiḥ |
tāṃ vayo rūppa saṃpannāṃ dṛṣṭvā devīm upasthitām ||1||
Shalya disse: “Allora la bella Upashruti apparve a quella casta. E vedendo apparire la Devi posseduta dalla giovinezza e dalla bellezza.
इन्द्राणी संप्रहृष्टा सा संपूज्यैनामपृच्छत ।
इच्छामि त्वामहं ज्ञातुं का त्वं ब्रूहि वरानने ॥२॥
indrāṇī saṃprahṛṣṭā sā saṃpūjyainām apṛcchata |
icchāmi tvām ahaṃ jñātuṃ kā tvaṃ brūhi varānane ||2||
La moglie di Indra si compiacque e dopo averla propiziata disse: “O bel viso, voglio conoscerti, dimmi chi sei?”
उपश्रुतिरुवाच ।
उपश्रुतिरहं देवि तवान्तिकमुपागता ।
दर्शनं चैव संप्राप्ता तव सत्येन तोषिता ॥३॥
upaśrutir uvāca |
upaśrutir ahaṃ devi tavāntikam upāgatā |
darśanaṃ caiva saṃprāptā tava satyena toṣitā ||3||
Upashruti disse: “Io sono la Devi Upashruti, giunta davanti a te, compiaciuta della tua sincerità sono giunta per vederti.
पतिव्रतासि युक्ता च यमेन नियमेन च ।
दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम् ।
क्षिप्रमन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम् ॥४॥
pativratāsi yuktā ca yamena niyamena ca |
darśayiṣyāmi te śakraṃ devaṃ vṛtraniṣūdanam |
kṣipram anvehi bhadraṃ te drakṣyase surasattamam ||4||
Tu sei dotata di autocontrollo e fedele allo sposo, ti mostrerò il Deva Shakra, l’uccisore di Vritra. O fortunata, seguimi e vedrai il migliore dei Sura.”
शल्य उवाच ।
ततस्तां प्रस्थितां देवीमिन्द्राणी सा समन्वगात् ।
देवारण्यान्यतिक्रम्य पर्वतांश्च बहूंस्ततः ।
हिमवन्तमतिक्रम्य उत्तरं पार्श्वमागमत् ॥५॥
śalya uvāca
tatas tāṃ prasthitāṃ devīm indrāṇī sā samanvagāt |
devāraṇyāny atikramya parvatāṃś ca bahūṃs tataḥ |
himavantam atikramya uttaraṃ pārśvam āgamat ||5||
Allora la moglie di Indra seguì la Devi che la precedeva. Dopo aver attraversato le Deva-aranya[1] e molti monti, attraversando l’Himavat giunsero sul versante settentrionale.
समुद्रं च समासाद्य बहुयोजनविस्तृतम् ।
आससाद महाद्वीपं नानाद्रुमलतावृतम् ॥६॥
samudraṃ ca samāsādya bahuyojanavistṛtam |
āsasāda mahādvīpaṃ nānādrumalatā vṛtam ||6||
E arrivati al mare che si estendeva su molti Yojana, raggiunsero una grande isola coperta da molti alberi e rampicanti.
तत्रापश्यत्सरो दिव्यं नानाशकुनिभिर्वृतम् ।
शतयोजनविस्तीर्णं तावदेवायतं शुभम् ॥७॥
tatrāpaśyat saro divyaṃ nānāśakunibhir vṛtam |
śatayojanavistīrṇaṃ tāvad evāyataṃ śubham ||7||
Là videro un bel lago divino, frequentato da vari uccelli, lungo cento Yojana[2] e altrettanto largo,
तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारत ।
षट्पदैरुपगीतानि प्रफुल्लानि सहस्रशः ॥८॥
tatra divyāni padmāni pañca varṇāni bhārata |
ṣaṭpadair upagītāni praphullāni sahasraśaḥ ||8||
O Bharata, la videro i loti divini, con boccioli sodi e fiori di cinque colori e tutt’intorno si udiva il brusio di migliaia di insetti.
पद्मस्य भित्त्वा नालं च विवेश सहिता तया ।
बिसतन्तुप्रविष्टं च तत्रापश्यच्छतक्रतुम् ॥९॥
padmasya bhittvā nālaṃ ca viveśa sahitā tayā |
visa tantu praviṣṭaṃ ca tatrāpaśyac chatakratum ||9||
Tagliato uno stelo di loto vi entrava assieme a quella e là dentro il fiore scorgeva il Shatakratu[3].
तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम् ।
सूक्ष्मरूपधरा देवी बभूवोपश्रुतिश्च सा ॥१०॥
taṃ dṛṣṭvā ca susūkṣmeṇa rūpeṇāvasthitaṃ prabhum |
sūkṣmarūpadharā devī babhūvopaśrutiś ca sā ||10||
E vedendo quel potente ridotto a piccole dimensioni, anche la Devi Upashruti diminuiva la sua stazza.
इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः ।
स्तूयमानस्ततो देवः शचीमाह पुरंदरः ॥११॥
indraṃ tuṣṭāva cendrāṇī viśrutaiḥ pūrvakarmabhiḥ |
stūyamānas tato devaḥ śacīm āha puraṃdaraḥ ||11||
E la regina di Indra lo propiziò recitando le gesta compiute nei tempi antichi e il Deva Purandara[4] così conciliato disse a Sachi:
किमर्थमसि संप्राप्ता विज्ञातश्च कथं त्वहम् ।
ततः सा कथयामास नहुषस्य विचेष्टितम् ॥१२॥
kimartham asi saṃprāptā vijñātaś ca kathaṃ tv aham |
tataḥ sā kathayām āsa nahuṣasya viceṣṭitam ||12||
“Come hai saputo che ero qui e perché sei qui? Così ella raccontò della condotta di Nahusha.
इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यमदान्वितः ।
दर्पाविष्टश्च दुष्टात्मा मामुवाच शतक्रतो ।
उपतिष्ठ मामिति क्रूरः कालं च कृतवान्मम ॥१३॥
indratvaṃ triṣu lokeṣu prāpya vīryamadānvitaḥ |
darpāviṣṭaś ca duṣṭātmā mām uvāca śatakrato |
upatiṣṭha mām iti krūraḥ kālaṃ ca kṛtavān mama ||13||
O Shatakratu, ottenuta la signoria dei tre luoghi, pieno di arroganza, intossicato dal potere, quel malvagio mi disse: “Attendi a me” dandomi una scadenza.
यदि न त्रास्यसि विभो करिष्यति स मां वशे ।
एतेन चाहं संतप्ता प्राप्ता शक्र तवान्तिकम् ।
जहि रौद्रं महाबाहो नहुषं पापनिश्चयम् ॥१४॥
yadi na trāsyasi vibho kariṣyati sa māṃ vaśe |
etena cāhaṃ saṃtaptā prāptā śakra tavāntikam |
jahi raudraṃ mahābāho nahuṣaṃ pāpaniścayam ||14||
O illustre, o Shakra, o Mahabhao[5], se non lo fermi mi avrà in suo potere. Questa è la preoccupazione che mi ha spinta a venire qui, colpisci il crudele Nahusha dalle malvagie intenzioni.
प्रकाशयस्व चात्मानं दैत्यदानवसूदन ।
तेजः समाप्नुहि विभो देवराज्यं प्रशाधि च ॥१५॥
prakāśayasva cātmānaṃ daityadānava sūdana |
tejaḥ samāpnuhi vibho devarājyaṃ praśādhi ca ||15||
O uccisore di Daitya e Danava, o illustrissimo, smettila di nasconderti, riprendi la tua energia e governa il regno dei Deva.”
NOTE:
[1] Devāraṇya (देवारण्य) — Le foreste dei Deva.
[2] Yojana (योजन) — Unità di misura. Il lago misurava tra i 700 e i 1400 chilometri, dipende dallo Yojana usato.
[3] Śatakratu (शतक्रतु) — Cento sacrifici.
[4] Purandara (पुरन्दर) — Distruttore di fortezze.
[5] Forti braccia.